Original

इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् ।द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥ २८ ॥

Segmented

इति उक्तवान् स तया सक्तून् प्रगृह्य इदम् वचो ऽब्रवीत् द्विज सक्तून् इमान् भूयः प्रतिगृह्णीष्व सत्तम

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सक्तून् सक्तु pos=n,g=m,c=2,n=p
प्रगृह्य प्रग्रह् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्विज द्विज pos=n,g=m,c=8,n=s
सक्तून् सक्तु pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
भूयः भूयस् pos=i
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
सत्तम सत्तम pos=a,g=m,c=8,n=s