Original

जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् ।उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥ २७ ॥

Segmented

जरा-परिगतः वृद्धः क्षुधा-आर्तः दुर्बलो भृशम् उपवास-परिश्रान्तः यदा त्वम् अपि कर्शितः

Analysis

Word Lemma Parse
जरा जरा pos=n,comp=y
परिगतः परिगम् pos=va,g=m,c=1,n=s,f=part
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
उपवास उपवास pos=n,comp=y
परिश्रान्तः परिश्रम् pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part