Original

ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः ।भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ॥ २५ ॥

Segmented

ऋतुः मातुः पितुः बीजम् दैवतम् परमम् पतिः भर्तुः प्रसादात् स्त्रीणाम् वै रतिः पुत्र-फलम् तथा

Analysis

Word Lemma Parse
ऋतुः ऋतु pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
वै वै pos=i
रतिः रति pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
तथा तथा pos=i