Original

सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः ।स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ॥ २४ ॥

Segmented

सत्यम् रतिः च धर्मः च स्वर्गः च गुण-निर्जितः स्त्रीणाम् पति-सम-अधीनम् काङ्क्षितम् च द्विजोत्तम

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
रतिः रति pos=n,g=f,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
pos=i
गुण गुण pos=n,comp=y
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
पति पति pos=n,comp=y
सम सम pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=1,n=s,f=part
pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s