Original

इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज ।सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥ २३ ॥

Segmented

इति उक्ता सा ततः प्राह धर्म-अर्थौ नौ समौ द्विज सक्तु-प्रस्थ-चतुः-भागम् गृहाण इमम् प्रसीद मे

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
ततः ततस् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
नौ मद् pos=n,g=,c=6,n=d
समौ सम pos=n,g=m,c=1,n=d
द्विज द्विज pos=n,g=m,c=8,n=s
सक्तु सक्तु pos=n,comp=y
प्रस्थ प्रस्थ pos=n,comp=y
चतुः चतुर् pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s