Original

अपि कीटपतंगानां मृगाणां चैव शोभने ।स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ॥ २१ ॥

Segmented

अपि कीट-पतंगानाम् मृगाणाम् च एव शोभने स्त्रियो रक्ः च पुः च न एवम् त्वम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
अपि अपि pos=i
कीट कीट pos=n,comp=y
पतंगानाम् पतंग pos=n,g=m,c=6,n=p
मृगाणाम् मृग pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
शोभने शोभन pos=a,g=f,c=8,n=s
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
रक्ः रक्ष् pos=va,g=f,c=1,n=p,f=krtya
pos=i
पुः पुष् pos=va,g=f,c=1,n=p,f=krtya
pos=i
pos=i
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat