Original

जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् ।त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ॥ २० ॥

Segmented

जानन् वृद्धाम् क्षुधा-आर्ताम् च श्रान्ताम् ग्लानाम् तपस्विनीम् त्वच्-अस्थि-भूताम् वेपन्तीम् ततो भार्याम् उवाच ताम्

Analysis

Word Lemma Parse
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
pos=i
श्रान्ताम् श्रम् pos=va,g=f,c=2,n=s,f=part
ग्लानाम् ग्ला pos=va,g=f,c=2,n=s,f=part
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
त्वच् त्वच् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
भूताम् भू pos=va,g=f,c=2,n=s,f=part
वेपन्तीम् विप् pos=va,g=f,c=2,n=s,f=part
ततो ततस् pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s