Original

धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते ।उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥ २ ॥

Segmented

धर्म-क्षेत्रे कुरुक्षेत्रे धर्म-ज्ञैः बहुभिः वृते उञ्छ-वृत्तिः द्विजः कश्चित् कापोतिः अभवत् पुरा

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृते वृ pos=va,g=n,c=7,n=s,f=part
उञ्छ उञ्छ pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कापोतिः कापोति pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i