Original

इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः ।क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ॥ १९ ॥

Segmented

इति ब्रुवन्तीम् ताम् साध्वीम् धर्म-आत्मा स द्विजर्षभः क्षुधा-परिगताम् ज्ञात्वा सक्तून् तान् न अभ्यनन्दत

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवन्तीम् ब्रू pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
साध्वीम् साधु pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
द्विजर्षभः द्विजर्षभ pos=n,g=m,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
परिगताम् परिगम् pos=va,g=f,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
सक्तून् सक्तु pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अभ्यनन्दत अभिनन्द् pos=v,p=3,n=s,l=lan