Original

तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति ।गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः ॥ १८ ॥

Segmented

तस्य भार्या अब्रवीत् राजन् मद्-भागः दीयताम् इति गच्छतु एष यथाकामम् संतुष्टो द्विजसत्तमः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
इति इति pos=i
गच्छतु गम् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
संतुष्टो संतुष् pos=va,g=m,c=1,n=s,f=part
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s