Original

इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ ।शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ।प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ॥ १५ ॥

Segmented

इदम् अर्घ्यम् च पाद्यम् च बृसी च इयम् ते अनघ शुचयः सक्तवः च इमे नियम-उपार्जिताः प्रभो प्रतिगृह्णीष्व भद्रम् ते मया दत्ता द्विजोत्तम

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=1,n=s
pos=i
पाद्यम् पाद्य pos=n,g=n,c=1,n=s
pos=i
बृसी बृसी pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
शुचयः शुचि pos=a,g=m,c=1,n=p
सक्तवः सक्तु pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
नियम नियम pos=n,comp=y
उपार्जिताः उपार्जय् pos=va,g=m,c=1,n=p,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मया मद् pos=n,g=,c=3,n=s
दत्ता दा pos=va,g=m,c=1,n=p,f=part
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s