Original

सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् ।कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥ १४ ॥

Segmented

स ब्रह्मचर्यम् स्वम् गोत्रम् समाख्याय परस्परम् कुटीम् प्रवेशयामासुः क्षुधा-आर्तम् अतिथिम् तदा

Analysis

Word Lemma Parse
pos=i
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
गोत्रम् गोत्र pos=n,g=n,c=2,n=s
समाख्याय समाख्या pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
कुटीम् कुटी pos=n,g=f,c=2,n=s
प्रवेशयामासुः प्रवेशय् pos=v,p=3,n=p,l=lit
क्षुधा क्षुधा pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
तदा तदा pos=i