Original

अनसूयवो गतक्रोधाः साधवो गतमत्सराः ।त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ॥ १३ ॥

Segmented

अनसूयवो गत-क्रोधाः साधवो गत-मत्सराः त्यक्त-मानाः जित-क्रोधाः धर्म-ज्ञाः द्विजसत्तमाः

Analysis

Word Lemma Parse
अनसूयवो अनसूयु pos=a,g=m,c=1,n=p
गत गम् pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
साधवो साधु pos=a,g=m,c=1,n=p
गत गम् pos=va,comp=y,f=part
मत्सराः मत्सर pos=n,g=m,c=1,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
मानाः मान pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p