Original

तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा ।विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥ १२ ॥

Segmented

ते ऽभिवाद्य सुख-प्रश्नम् पृष्ट्वा तम् अतिथिम् तदा विशुद्ध-मनसः दान्ताः श्रद्धा-दम-समन्विताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभिवाद्य अभिवादय् pos=vi
सुख सुख pos=n,comp=y
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
तदा तदा pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
श्रद्धा श्रद्धा pos=n,comp=y
दम दम pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p