Original

अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा ।ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ॥ ११ ॥

Segmented

अथ अगच्छत् द्विजः कश्चिद् अतिथिः भुञ्जताम् तदा ते तम् दृष्ट्वा अतिथिम् तत्र प्रहृः-मनसः ऽभवन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
द्विजः द्विज pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अतिथिः अतिथि pos=n,g=m,c=1,n=s
भुञ्जताम् भुज् pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan