Original

कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि ।कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ॥ १० ॥

Segmented

तु हुत्वा वह्निम् यथाविधि कुडवम् कुडवम् सर्वे व्यभजन्त तपस्विनः

Analysis

Word Lemma Parse
तु तु pos=i
हुत्वा हु pos=vi
वह्निम् वह्नि pos=n,g=m,c=2,n=s
यथाविधि यथाविधि pos=i
कुडवम् कुडव pos=n,g=n,c=2,n=s
कुडवम् कुडव pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
व्यभजन्त विभज् pos=v,p=3,n=p,l=lan
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p