Original

नकुल उवाच ।हन्त वो वर्तयिष्यामि दानस्य परमं फलम् ।न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥ १ ॥

Segmented

नकुल उवाच हन्त वो वर्तयिष्यामि दानस्य परमम् फलम् न्याय-लब्धस्य सूक्ष्मस्य विप्र-दत्तस्य यद् द्विजाः

Analysis

Word Lemma Parse
नकुल नकुल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
वो त्वद् pos=n,g=,c=2,n=p
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
दानस्य दान pos=n,g=n,c=6,n=s
परमम् परम pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
न्याय न्याय pos=n,comp=y
लब्धस्य लभ् pos=va,g=n,c=6,n=s,f=part
सूक्ष्मस्य सूक्ष्म pos=a,g=n,c=6,n=s
विप्र विप्र pos=n,comp=y
दत्तस्य दा pos=va,g=n,c=6,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
द्विजाः द्विज pos=n,g=m,c=8,n=p