Original

अग्निरुवाच ।अयं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं मरुत्ते ।वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः ॥ ९ ॥

Segmented

अग्निः उवाच अयम् गच्छामि तव शक्र अद्य दूतो बृहस्पतिम् परिदातुम् मरुत्ते वाचम् सत्याम् पुरुहूतस्य कर्तुम् बृहस्पतेः च अपचितिम् चिकीर्षुः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
दूतो दूत pos=n,g=m,c=1,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
परिदातुम् परिदा pos=vi
मरुत्ते मरुत्त pos=n,g=m,c=7,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
सत्याम् सत्य pos=a,g=f,c=2,n=s
पुरुहूतस्य पुरुहूत pos=n,g=m,c=6,n=s
कर्तुम् कृ pos=vi
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
pos=i
अपचितिम् अपचिति pos=n,g=f,c=2,n=s
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s