Original

बृहस्पतिरुवाच ।देवैः सह त्वमसुरान्संप्रणुद्य जिघांससेऽद्याप्युत सानुबन्धान् ।यं यं समृद्धं पश्यसि तत्र तत्र दुःखं सपत्नेषु समृद्धभावः ॥ ६ ॥

Segmented

बृहस्पतिः उवाच देवैः सह त्वम् असुरान् सम्प्रणुद्य जिघांससे अद्य अपि उत स अनुबन्धान् यम् यम् समृद्धम् पश्यसि तत्र तत्र दुःखम् सपत्नेषु समृद्ध-भावः

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवैः देव pos=n,g=m,c=3,n=p
सह सह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
असुरान् असुर pos=n,g=m,c=2,n=p
सम्प्रणुद्य सम्प्रणुद् pos=vi
जिघांससे जिघांस् pos=v,p=2,n=s,l=lat
अद्य अद्य pos=i
अपि अपि pos=i
उत उत pos=i
pos=i
अनुबन्धान् अनुबन्ध pos=n,g=m,c=2,n=p
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
समृद्धम् समृध् pos=va,g=m,c=2,n=s,f=part
पश्यसि पश् pos=v,p=2,n=s,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
सपत्नेषु सपत्न pos=n,g=m,c=7,n=p
समृद्ध समृध् pos=va,comp=y,f=part
भावः भाव pos=n,g=m,c=1,n=s