Original

इन्द्र उवाच ।सर्वान्कामाननुजातोऽसि विप्र यस्त्वं देवानां मन्त्रयसे पुरोधाः ।उभौ च ते जन्ममृत्यू व्यतीतौ किं संवर्तस्तव कर्ताद्य विप्र ॥ ५ ॥

Segmented

इन्द्र उवाच सर्वान् कामान् अनुजातो ऽसि विप्र यः त्वम् देवानाम् मन्त्रयसे पुरोधाः उभौ च ते जन्म-मृत्यु व्यतीतौ किम् संवर्तः ते कर्ता अद्य विप्र

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
अनुजातो अनुजन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
विप्र विप्र pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
मन्त्रयसे मन्त्रय् pos=v,p=2,n=s,l=lat
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
pos=i
ते त्वद् pos=n,g=,c=6,n=s
जन्म जन्मन् pos=n,comp=y
मृत्यु मृत्यु pos=n,g=m,c=1,n=d
व्यतीतौ व्यती pos=va,g=m,c=1,n=d,f=part
किम् pos=n,g=n,c=2,n=s
संवर्तः संवर्त pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
अद्य अद्य pos=i
विप्र विप्र pos=n,g=m,c=8,n=s