Original

बृहस्पतिरुवाच ।मरुत्तमाहुर्मघवन्यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन ।तं संवर्तो याजयितेति मे श्रुतं तदिच्छामि न स तं याजयेत ॥ ४ ॥

Segmented

बृहस्पतिः उवाच मरुत्तम् आहुः मघवन् यक्ष्यमाणम् महा-यज्ञेन उत्तम-दक्षिणेन तम् संवर्तो याजयिता इति मे श्रुतम् तद् इच्छामि न स तम् याजयेत

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मघवन् मघवन् pos=n,g=m,c=8,n=s
यक्ष्यमाणम् यज् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
उत्तम उत्तम pos=a,comp=y
दक्षिणेन दक्षिणा pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
याजयिता याजय् pos=v,p=3,n=s,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
याजयेत याजय् pos=v,p=3,n=s,l=vidhilin