Original

क्षत्रादेवं ब्रह्मबलं गरीयो न ब्रह्मतः किंचिदन्यद्गरीयः ।सोऽहं जानन्ब्रह्मतेजो यथावन्न संवर्तं गन्तुमिच्छामि शक्र ॥ ३७ ॥

Segmented

क्षत्राद् एवम् ब्रह्म-बलम् गरीयो न ब्रह्मतः किंचिद् अन्यद् गरीयः सो ऽहम् जानन् ब्रह्म-तेजः यथावन् न संवर्तम् गन्तुम् इच्छामि शक्र

Analysis

Word Lemma Parse
क्षत्राद् क्षत्र pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
गरीयो गरीयस् pos=a,g=n,c=1,n=s
pos=i
ब्रह्मतः ब्रह्मन् pos=n,g=n,c=5,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
गरीयः गरीयस् pos=a,g=n,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
यथावन् यथावत् pos=i
pos=i
संवर्तम् संवर्त pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
शक्र शक्र pos=n,g=m,c=8,n=s