Original

वृत्ताः स्थूला रजतस्तम्भवर्णा दंष्ट्राश्चतस्रो द्वे शते योजनानाम् ।स त्वां दन्तान्विदशन्नभ्यधावज्जिघांसया शूलमुद्यम्य घोरम् ॥ ३५ ॥

Segmented

वृत्ताः स्थूला रजत-स्तम्भ-वर्णाः दंष्ट्र चतस्रः द्वे शते योजनानाम् स त्वाम् दन्तान् विदशन्न् अभ्यधावज् जिघांसया शूलम् उद्यम्य घोरम्

Analysis

Word Lemma Parse
वृत्ताः वृत्त pos=a,g=f,c=1,n=p
स्थूला स्थूल pos=a,g=f,c=1,n=p
रजत रजत pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=1,n=p
दंष्ट्र दंष्ट्र pos=n,g=f,c=1,n=p
चतस्रः चतुर् pos=n,g=f,c=1,n=p
द्वे द्वि pos=n,g=n,c=1,n=d
शते शत pos=n,g=n,c=1,n=d
योजनानाम् योजन pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
दन्तान् दन्त pos=n,g=m,c=2,n=p
विदशन्न् विदंश् pos=va,g=m,c=1,n=s,f=part
अभ्यधावज् अभिधाव् pos=v,p=3,n=s,l=lan
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
घोरम् घोर pos=a,g=n,c=2,n=s