Original

हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य ।सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव ॥ ३४ ॥

Segmented

हनुः एका जगती-स्था तथा एका दिवम् गता महतो दानवस्य सहस्रम् दन्तानाम् शत-योजनानाम् सु तीक्ष्णानाम् घोर-रूपम् बभूव

Analysis

Word Lemma Parse
हनुः हनु pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
जगती जगती pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
तथा तथा pos=i
एका एक pos=n,g=f,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
महतो महत् pos=a,g=m,c=6,n=s
दानवस्य दानव pos=n,g=m,c=6,n=s
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
दन्तानाम् दन्त pos=n,g=m,c=6,n=p
शत शत pos=n,comp=y
योजनानाम् योजन pos=n,g=m,c=6,n=p
सु सु pos=i
तीक्ष्णानाम् तीक्ष्ण pos=a,g=m,c=6,n=p
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit