Original

ततो रोषात्सर्वतो घोररूपं सपत्नं ते जनयामास भूयः ।मदं नामासुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ॥ ३३ ॥

Segmented

ततो रोषात् सर्वतो घोर-रूपम् सपत्नम् ते जनयामास भूयः मदम् नाम असुरम् विश्व-रूपम् यम् त्वम् दृष्ट्वा चक्षुषी संन्यमीलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रोषात् रोष pos=n,g=m,c=5,n=s
सर्वतो सर्वतस् pos=i
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
सपत्नम् सपत्न pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i
मदम् मद pos=n,g=m,c=2,n=s
नाम नाम pos=i
असुरम् असुर pos=n,g=m,c=2,n=s
विश्व विश्व pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दृष्ट्वा दृश् pos=vi
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d
संन्यमीलः संनिमील् pos=v,p=2,n=s,l=lan