Original

वज्रं गृहीत्वा च पुरंदर त्वं संप्राहार्षीश्च्यवनस्यातिघोरम् ।स ते विप्रः सह वज्रेण बाहुमपागृह्णात्तपसा जातमन्युः ॥ ३२ ॥

Segmented

वज्रम् गृहीत्वा च पुरंदर त्वम् सम्प्राहार्षीः च्यवनस्य अति घोरम् स ते विप्रः सह वज्रेण बाहुम् अपागृह्णात् तपसा जात-मन्युः

Analysis

Word Lemma Parse
वज्रम् वज्र pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
pos=i
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सम्प्राहार्षीः सम्प्रहृ pos=v,p=2,n=s,l=lun
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
अति अति pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
सह सह pos=i
वज्रेण वज्र pos=n,g=n,c=3,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
अपागृह्णात् अपग्रह् pos=v,p=3,n=s,l=lan
तपसा तपस् pos=n,g=n,c=3,n=s
जात जन् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s