Original

अग्निरुवाच ।यत्र शर्यातिं च्यवनो याजयिष्यन्सहाश्विभ्यां सोममगृह्णदेकः ।तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्छर्यातियज्ञं स्मर तं महेन्द्र ॥ ३१ ॥

Segmented

अग्निः उवाच यत्र शर्यातिम् च्यवनो याजयिष्यन् सह अश्विभ्याम् सोमम् अगृह्णद् एकः तम् त्वम् क्रुद्धः प्रत्यषेधीः पुरस्तात् शर्याति-यज्ञम् स्मर तम् महा-इन्द्र

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
शर्यातिम् शर्याति pos=n,g=m,c=2,n=s
च्यवनो च्यवन pos=n,g=m,c=1,n=s
याजयिष्यन् याजय् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
अश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
सोमम् सोम pos=n,g=m,c=2,n=s
अगृह्णद् ग्रह् pos=v,p=3,n=s,l=lan
एकः एक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रत्यषेधीः प्रतिषिध् pos=v,p=2,n=s,l=lun
पुरस्तात् पुरस्तात् pos=i
शर्याति शर्याति pos=n,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s