Original

प्रव्राजयेयं कालकेयान्पृथिव्यामपाकर्षं दानवानन्तरिक्षात् ।दिवः प्रह्रादमवसानमानयं को मेऽसुखाय प्रहरेत मर्त्यः ॥ ३० ॥

Segmented

प्रव्राजयेयम् कालकेयान् पृथिव्याम् अपाकर्षम् दानवान् अन्तरिक्षात् दिवः प्रह्रादम् अवसानम् आनयम् को मे ऽसुखाय प्रहरेत मर्त्यः

Analysis

Word Lemma Parse
प्रव्राजयेयम् प्रव्राजय् pos=v,p=1,n=s,l=vidhilin
कालकेयान् कालकेय pos=n,g=m,c=2,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अपाकर्षम् अपकृष् pos=v,p=1,n=s,l=lan
दानवान् दानव pos=n,g=m,c=2,n=p
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
दिवः दिव् pos=n,g=,c=6,n=s
प्रह्रादम् प्रह्राद pos=n,g=m,c=2,n=s
अवसानम् अवसान pos=n,g=n,c=2,n=s
आनयम् आनी pos=v,p=1,n=s,l=lan
को pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽसुखाय असुख pos=n,g=n,c=4,n=s
प्रहरेत प्रहृ pos=v,p=3,n=s,l=vidhilin
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s