Original

इन्द्र उवाच ।कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य ।आचक्ष्व मे तद्द्विज यावदेतान्निहन्मि सर्वांस्तव दुःखकर्तॄन् ॥ ३ ॥

Segmented

इन्द्र उवाच कुतो दुःखम् मानसम् देह-जम् वा पाण्डुः विवर्णः च कुतस् त्वम् अद्य आचक्ष्व मे तद् द्विज यावद् एतान् निहन्मि सर्वान् ते दुःख-कर्तॄन्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुतो कुतस् pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
मानसम् मानस pos=a,g=n,c=1,n=s
देह देह pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
वा वा pos=i
पाण्डुः पाण्डु pos=a,g=m,c=1,n=s
विवर्णः विवर्ण pos=a,g=m,c=1,n=s
pos=i
कुतस् कुतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
यावद् यावत् pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
निहन्मि निहन् pos=v,p=1,n=s,l=lat
सर्वान् सर्व pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
दुःख दुःख pos=n,comp=y
कर्तॄन् कर्तृ pos=a,g=m,c=2,n=p