Original

इन्द्र उवाच ।न चण्डिका जङ्गमा नो करेणुर्न वारिसोमं प्रपिबामि वह्ने ।न दुर्बले वै विसृजामि वज्रं को मेऽसुखाय प्रहरेन्मनुष्यः ॥ २९ ॥

Segmented

इन्द्र उवाच न चण्डिका जङ्गमा नो करेणुः न वारि-सोमम् प्रपिबामि वह्ने न दुर्बले वै विसृजामि वज्रम् को मे ऽसुखाय प्रहरेत् मनुष्यः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
चण्डिका चण्डिका pos=n,g=f,c=1,n=s
जङ्गमा जङ्गम pos=a,g=f,c=1,n=s
नो नो pos=i
करेणुः करेणु pos=n,g=f,c=1,n=s
pos=i
वारि वारि pos=n,comp=y
सोमम् सोम pos=n,g=m,c=2,n=s
प्रपिबामि प्रपा pos=v,p=1,n=s,l=lat
वह्ने वह्नि pos=n,g=m,c=8,n=s
pos=i
दुर्बले दुर्बल pos=a,g=m,c=7,n=s
वै वै pos=i
विसृजामि विसृज् pos=v,p=1,n=s,l=lat
वज्रम् वज्र pos=n,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽसुखाय असुख pos=n,g=n,c=4,n=s
प्रहरेत् प्रहृ pos=v,p=3,n=s,l=vidhilin
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s