Original

अग्निरुवाच ।दिवं देवेन्द्र पृथिवीं चैव सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र ।एवंविधस्येह सतस्तवासौ कथं वृत्रस्त्रिदिवं प्राग्जहार ॥ २८ ॥

Segmented

अग्निः उवाच दिवम् देव-इन्द्र पृथिवीम् च एव सर्वाम् संवेष्टयेः त्वम् स्व-बलेन एव शक्र एवंविधस्य इह सतः ते असौ कथम् वृत्रः त्रिदिवम् प्राग् जहार

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिवम् दिव pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सर्वाम् सर्व pos=n,g=f,c=2,n=s
संवेष्टयेः संवेष्टय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
स्व स्व pos=a,comp=y
बलेन बल pos=n,g=n,c=3,n=s
एव एव pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
एवंविधस्य एवंविध pos=a,g=m,c=6,n=s
इह इह pos=i
सतः अस् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
असौ अदस् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
वृत्रः वृत्र pos=n,g=m,c=1,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
प्राग् प्राक् pos=i
जहार हृ pos=v,p=3,n=s,l=lit