Original

इन्द्र उवाच ।त्वमेवान्यान्दहसे जातवेदो न हि त्वदन्यो विद्यते भस्मकर्ता ।त्वत्संस्पर्शात्सर्वलोको बिभेत्यश्रद्धेयं वदसे हव्यवाह ॥ २७ ॥

Segmented

इन्द्र उवाच त्वम् एव अन्यान् दहसे जातवेदो न हि त्वद् अन्यो विद्यते भस्म-कर्ता त्वद्-संस्पर्शात् सर्व-लोकः बिभेत्य् अश्रद्धेयम् वदसे हव्यवाह

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
दहसे दह् pos=v,p=2,n=s,l=lat
जातवेदो जातवेदस् pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भस्म भस्मन् pos=n,comp=y
कर्ता कर्तृ pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
संस्पर्शात् संस्पर्श pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
बिभेत्य् भी pos=v,p=3,n=s,l=lat
अश्रद्धेयम् अश्रद्धेय pos=a,g=n,c=2,n=s
वदसे वद् pos=v,p=2,n=s,l=lat
हव्यवाह हव्यवाह pos=n,g=m,c=8,n=s