Original

यद्यागच्छेः पुनरेवं कथंचिद्बृहस्पतिं परिदातुं मरुत्ते ।दहेयं त्वां चक्षुषा दारुणेन संक्रुद्ध इत्येतदवैहि शक्र ॥ २६ ॥

Segmented

यदि आगच्छेः पुनः एवम् कथंचिद् बृहस्पतिम् परिदातुम् मरुत्ते दहेयम् त्वाम् चक्षुषा दारुणेन संक्रुद्ध इति एतत् अवैहि शक्र

Analysis

Word Lemma Parse
यदि यदि pos=i
आगच्छेः आगम् pos=v,p=2,n=s,l=vidhilin
पुनः पुनर् pos=i
एवम् एवम् pos=i
कथंचिद् कथंचिद् pos=i
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
परिदातुम् परिदा pos=vi
मरुत्ते मरुत्त pos=n,g=m,c=7,n=s
दहेयम् दह् pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
दारुणेन दारुण pos=a,g=n,c=3,n=s
संक्रुद्ध संक्रुध् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अवैहि अवे pos=v,p=2,n=s,l=lot
शक्र शक्र pos=n,g=m,c=8,n=s