Original

अग्निरुवाच ।गन्धर्वराड्यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम् ।संरब्धो मामब्रवीत्तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः ॥ २५ ॥

Segmented

अग्निः उवाच गन्धर्व-राज् यातु अयम् तत्र दूतो बिभेमि अहम् वासव तत्र गन्तुम् संरब्धो माम् अब्रवीत् तीक्ष्ण-रोषः संवर्तो वाक्यम् चरित-ब्रह्मचर्यः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गन्धर्व गन्धर्व pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
यातु या pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
दूतो दूत pos=n,g=m,c=1,n=s
बिभेमि भी pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वासव वासव pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
गन्तुम् गम् pos=vi
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तीक्ष्ण तीक्ष्ण pos=a,comp=y
रोषः रोष pos=n,g=m,c=1,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्यः ब्रह्मचर्य pos=n,g=m,c=1,n=s