Original

इन्द्र उवाच ।पुनर्भवान्पार्थिवं तं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम् ।पुनर्यद्युक्तो न करिष्यते वचस्ततो वज्रं संप्रहर्तास्मि तस्मै ॥ २४ ॥

Segmented

इन्द्र उवाच पुनः भवान् पार्थिवम् तम् समेत्य वाक्यम् मदीयम् प्रापय स्व-अर्थ-युक्तम् पुनः यदि उक्तवान् न करिष्यते वचस् ततो वज्रम् सम्प्रहर्तास्मि तस्मै

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समेत्य समे pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मदीयम् मदीय pos=a,g=n,c=2,n=s
प्रापय प्रापय् pos=v,p=2,n=s,l=lot
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
पुनः पुनर् pos=i
यदि यदि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
करिष्यते कृ pos=v,p=3,n=s,l=lrt
वचस् वचस् pos=n,g=n,c=2,n=s
ततो ततस् pos=i
वज्रम् वज्र pos=n,g=n,c=2,n=s
सम्प्रहर्तास्मि सम्प्रहृ pos=v,p=1,n=s,l=lrt
तस्मै तद् pos=n,g=m,c=4,n=s