Original

अग्निरुवाच ।न ते वाचं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत्सः ।संवर्तो मां याजयितेत्यभीक्ष्णं पुनः पुनः स मया प्रोच्यमानः ॥ २२ ॥

Segmented

अग्निः उवाच न ते वाचम् रोचयते मरुत्तो बृहस्पतेः अञ्जलिम् प्राहिणोत् सः संवर्तो माम् याजयिता इति अभीक्ष्णम् पुनः पुनः स मया प्रोच्यमानः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
रोचयते रोचय् pos=v,p=3,n=s,l=lat
मरुत्तो मरुत्त pos=n,g=m,c=1,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
सः तद् pos=n,g=m,c=1,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
याजयिता याजय् pos=v,p=3,n=s,l=lrt
इति इति pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्रोच्यमानः प्रवच् pos=va,g=m,c=1,n=s,f=part