Original

यत्त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते ।तत्किं प्राह स नृपो यक्ष्यमाणः कच्चिद्वचः प्रतिगृह्णाति तच्च ॥ २१ ॥

Segmented

यत् त्वम् गतः प्रहितो जातवेदो बृहस्पतिम् परिदातुम् मरुत्ते तत् किम् प्राह स नृपो यक्ष्यमाणः कच्चिद् वचः प्रतिगृह्णाति तत् च

Analysis

Word Lemma Parse
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रहितो प्रहि pos=va,g=m,c=1,n=s,f=part
जातवेदो जातवेदस् pos=n,g=m,c=8,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
परिदातुम् परिदा pos=vi
मरुत्ते मरुत्त pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नृपो नृप pos=n,g=m,c=1,n=s
यक्ष्यमाणः यज् pos=va,g=m,c=1,n=s,f=part
कच्चिद् कच्चित् pos=i
वचः वचस् pos=n,g=n,c=2,n=s
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i