Original

व्यास उवाच ।ततो देवानगमद्धूमकेतुर्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् ।तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः संनिधौ हव्यवाहम् ॥ २० ॥

Segmented

व्यास उवाच ततो देवान् अगमद् धूमकेतुः दाहाद् भीतो व्यथितो अश्वत्थ-पर्ण-वत् तम् वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः संनिधौ हव्यवाहम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देवान् देव pos=n,g=m,c=2,n=p
अगमद् गम् pos=v,p=3,n=s,l=lun
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
दाहाद् दाह pos=n,g=m,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
अश्वत्थ अश्वत्थ pos=n,comp=y
पर्ण पर्ण pos=n,comp=y
वत् वत् pos=i
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
दृष्ट्वा दृश् pos=vi
प्राह प्राह् pos=v,p=3,n=s,l=lit
शक्रो शक्र pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
हव्यवाहम् हव्यवाह pos=n,g=m,c=2,n=s