Original

बृहस्पतिरुवाच ।सुखं शयेऽहं शयने महेन्द्र तथा मनोज्ञाः परिचारका मे ।तथा देवानां सुखकामोऽस्मि शक्र देवाश्च मां सुभृशं पालयन्ति ॥ २ ॥

Segmented

बृहस्पतिः उवाच सुखम् शये ऽहम् शयने महा-इन्द्र तथा मनोज्ञाः परिचारका मे तथा देवानाम् सुख-कामः ऽस्मि शक्र देवाः च माम् सु भृशम् पालयन्ति

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुखम् सुखम् pos=i
शये शी pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
शयने शयन pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
मनोज्ञाः मनोज्ञ pos=a,g=m,c=1,n=p
परिचारका परिचारक pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
शक्र शक्र pos=n,g=m,c=8,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
सु सु pos=i
भृशम् भृशम् pos=i
पालयन्ति पालय् pos=v,p=3,n=p,l=lat