Original

संवर्त उवाच ।मास्मानेवं त्वं पुनरागाः कथंचिद्बृहस्पतिं परिदातुं मरुत्ते ।मा त्वां धक्ष्ये चक्षुषा दारुणेन संक्रुद्धोऽहं पावक तन्निबोध ॥ १९ ॥

Segmented

संवर्त उवाच मा अस्मान् एवम् त्वम् पुनः आगाः कथंचिद् बृहस्पतिम् परिदातुम् मरुत्ते मा त्वाम् धक्ष्ये चक्षुषा दारुणेन संक्रुद्धो ऽहम् पावक तत् निबोध

Analysis

Word Lemma Parse
संवर्त संवर्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
आगाः आगा pos=v,p=2,n=s,l=lun_unaug
कथंचिद् कथंचिद् pos=i
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
परिदातुम् परिदा pos=vi
मरुत्ते मरुत्त pos=n,g=m,c=7,n=s
मा मा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
धक्ष्ये दह् pos=v,p=1,n=s,l=lrt
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
दारुणेन दारुण pos=a,g=n,c=3,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
पावक पावक pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot