Original

तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः ।ते ते जिता देवराज्यं च कृत्स्नं बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र ॥ १८ ॥

Segmented

तथा लोका मानुषा ये च दिव्याः प्रजापतेः च अपि ये वै महान्तः ते ते जिता देव-राज्यम् च कृत्स्नम् बृहस्पतिः चेद् याजयेत् त्वाम् नरेन्द्र

Analysis

Word Lemma Parse
तथा तथा pos=i
लोका लोक pos=n,g=m,c=1,n=p
मानुषा मानुष pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
दिव्याः दिव्य pos=a,g=m,c=1,n=p
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
महान्तः महत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
जिता जि pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
याजयेत् याजय् pos=v,p=3,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s