Original

अग्निरुवाच ।ये वै लोका देवलोके महान्तः संप्राप्स्यसे तान्देवराजप्रसादात् ।त्वां चेदसौ याजयेद्वै बृहस्पतिर्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ॥ १७ ॥

Segmented

अग्निः उवाच ये वै लोका देव-लोके महान्तः सम्प्राप्स्यसे तान् देवराज-प्रसादात् त्वाम् चेद् असौ याजयेद् वै बृहस्पतिः नूनम् स्वर्गम् त्वम् जयेः कीर्ति-युक्तः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
लोका लोक pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महान्तः महत् pos=a,g=m,c=1,n=p
सम्प्राप्स्यसे सम्प्राप् pos=v,p=2,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
देवराज देवराज pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
चेद् चेद् pos=i
असौ अदस् pos=n,g=m,c=1,n=s
याजयेद् याजय् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जयेः जि pos=v,p=2,n=s,l=vidhilin
कीर्ति कीर्ति pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part