Original

यदर्थं मां प्राहिणोत्त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते ।अयं गुरुर्याजयिता नृप त्वां मर्त्यं सन्तममरं त्वां करोतु ॥ १५ ॥

Segmented

यद्-अर्थम् माम् प्राहिणोत् त्वद्-सकाशम् बृहस्पतिम् परिदातुम् मरुत्ते अयम् गुरुः याजयिता नृप त्वाम् मर्त्यम् सन्तम् अमरम् त्वाम् करोतु

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
त्वद् त्वद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
परिदातुम् परिदा pos=vi
मरुत्ते मरुत्त pos=n,g=m,c=7,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
याजयिता याजय् pos=v,p=3,n=s,l=lrt
नृप नृप pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
मर्त्यम् मर्त्य pos=n,g=m,c=2,n=s
सन्तम् अस् pos=va,g=m,c=2,n=s,f=part
अमरम् अमर pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
करोतु कृ pos=v,p=3,n=s,l=lot