Original

अग्निरुवाच ।शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां वै त्वया सः ।देवाश्च सर्वे वशगास्तस्य राजन्संदेशं त्वं शृणु मे देवराज्ञः ॥ १४ ॥

Segmented

अग्निः उवाच शक्रो भृशम् सु सुखी पार्थिव-इन्द्र प्रीतिम् च इच्छति अजराम् वै त्वया सः देवाः च सर्वे वशगाः तस्य राजन् संदेशम् त्वम् शृणु मे देवराज्ञः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शक्रो शक्र pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
सु सु pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
अजराम् अजर pos=a,g=f,c=2,n=s
वै वै pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वशगाः वशग pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संदेशम् संदेश pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
देवराज्ञः देवराजन् pos=n,g=m,c=6,n=s