Original

मरुत्त उवाच ।कच्चिच्छ्रीमान्देवराजः सुखी च कच्चिच्चास्मान्प्रीयते धूमकेतो ।कच्चिद्देवाश्चास्य वशे यथावत्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव ॥ १३ ॥

Segmented

मरुत्त उवाच कच्चित् श्रीमान् देवराजः सुखी च कच्चित् च अस्मान् प्रीयते धूमकेतो कच्चिद् देवाः च अस्य वशे यथावत् तद् ब्रूहि त्वम् मम कार्त्स्न्येन देव

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कच्चित् कच्चित् pos=i
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
pos=i
कच्चित् कच्चित् pos=i
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
प्रीयते प्री pos=v,p=3,n=s,l=lat
धूमकेतो धूमकेतु pos=n,g=m,c=8,n=s
कच्चिद् कच्चित् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
यथावत् यथावत् pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
देव देव pos=n,g=m,c=8,n=s