Original

अग्निरुवाच ।आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ ।इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ॥ १२ ॥

Segmented

अग्निः उवाच आसनम् सलिलम् पाद्यम् प्रतिनन्दामि ते ऽनघ इन्द्रेण तु समादिष्टम् विद्धि माम् दूतम् आगतम्

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आसनम् आसन pos=n,g=n,c=2,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
प्रतिनन्दामि प्रतिनन्द् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
तु तु pos=i
समादिष्टम् समादिस् pos=va,g=m,c=2,n=s,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
दूतम् दूत pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part