Original

मरुत्त उवाच ।आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् ।आसनं सलिलं पाद्यं गां चोपानय वै मुने ॥ ११ ॥

Segmented

मरुत्त उवाच आश्चर्यम् अद्य पश्यामि रूपिणम् वह्निम् आगतम् आसनम् सलिलम् पाद्यम् गाम् च उपानय वै मुने

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
वह्निम् वह्नि pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
आसनम् आसन pos=n,g=n,c=2,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
pos=i
उपानय उपानी pos=v,p=2,n=s,l=lot
वै वै pos=i
मुने मुनि pos=n,g=m,c=8,n=s