Original

आयाति भीमसेनासौ सहाश्वेन तवानुजः ।यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः ॥ ७ ॥

Segmented

आयाति भीमसेन असौ सह अश्वेन ते अनुजः यथा मे पुरुषाः प्राहुः ये धनञ्जय-सारिन्

Analysis

Word Lemma Parse
आयाति आया pos=v,p=3,n=s,l=lat
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
असौ अदस् pos=n,g=m,c=1,n=s
सह सह pos=i
अश्वेन अश्व pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
धनञ्जय धनंजय pos=n,comp=y
सारिन् सारिन् pos=a,g=m,c=1,n=p