Original

एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् ।इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥ ४ ॥

Segmented

एतस्मिन्न् एव काले तु द्वादशीम् माघ-पाक्षिकाम् इष्टम् गृहीत्वा नक्षत्रम् धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
द्वादशीम् द्वादशी pos=n,g=f,c=2,n=s
माघ माघ pos=n,comp=y
पाक्षिकाम् पाक्षिक pos=a,g=f,c=2,n=s
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
गृहीत्वा ग्रह् pos=vi
नक्षत्रम् नक्षत्र pos=n,g=n,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s