Original

विजयस्य च तत्कर्म गान्धारविषये तदा ।श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ॥ ३ ॥

Segmented

विजयस्य च तत् कर्म गान्धार-विषये तदा श्रुत्वा अन्येषु च देशेषु स सु प्रीतः अभवत् नृपः

Analysis

Word Lemma Parse
विजयस्य विजय pos=n,g=m,c=6,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
गान्धार गान्धार pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
तदा तदा pos=i
श्रुत्वा श्रु pos=vi
अन्येषु अन्य pos=n,g=m,c=7,n=p
pos=i
देशेषु देश pos=n,g=m,c=7,n=p
pos=i
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s